人有遗传的习性或天生的好恶

希波波 2024-05-05 12:31:40
为了加深心灵的印记,应当持续和认真练习。 ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ ॥2.35॥ 若不伤害,便无敌意。 satyapratiṣṭhāyāṃ kriyāphalāśrayatvam ॥2.36॥ 若能真诚,便有善果。 astēyapratiṣṭhāyāṃ sarvaratnōpasthānam ॥2.37॥ 若不偷盗,自然富裕。 brahmacharyapratiṣṭhāyāṃ vīryalābhaḥ ॥2.38॥ 若能净行,便能精进。 aparigrahasthairyē janmakathantāsambōdhaḥ ॥2.39॥ 若能不贪,便知生命。 śauchātsvāṅgajugupsā parairasaṃsargaḥ ॥2.40॥ 洁净之人,厌离色身。 santōṣāt anuttamaḥsukhalābhaḥ ॥2.42॥ 若能知足,可得安乐。 kāyēndriyasiddhiraśuddhikṣayāt tapasaḥ ॥2.43॥ 行苦修者,根除杂染。 svādhyāyādiṣṭadēvatāsamprayōgaḥ ॥2.44॥ 诵习圣典,与神相应 samādhisiddhirīśvarapraṇidhānāt ॥2.45॥ 心住至上,成就三昧。
0 阅读:0
评论列表